गम् धातु रूप
Type Here to Get Search Results !

गम् धातु रूप

गम् धातु रूप सभी लकार

 
gam dhatu roop in sanskrit,गम् धातु रूप

gam dhatu roop in sanskrit

गम् धातु रूप लट्कार (वर्तमान काल)

पुरुष

एकवचन

द्विवचन

बहुवचन

प्रथमपुरुष

गच्छति

गच्छतः

गच्छन्ति

मध्यमपुरुष

गच्छसि

गच्छथः

गच्छथ

उत्तमपुरुष

गच्छामि

गच्छावः

गच्छामः

गम् धातु रूप लङ्लकार (भूतकाल)

पुरुष

एकवचन

द्विवचन

बहुवचन

प्रथमपुरुष

अगच्छत्

अगच्छताम्

अगच्छन्

मध्यमपुरुष

अगच्छः

अगच्छतम्

अगच्छत

उत्तमपुरुष

अगच्छम्

अगच्छाव

अगच्छाम

गम् धातु रूप लृट्लकार (भविष्य काल)

पुरुष

एकवचन

द्विवचन

बहुवचन

प्रथमपुरुष

गमिष्यति

गमिष्यतः

गमिष्यन्ति

मध्यमपुरुष

गमिष्यसि

गमिष्यथ:

गमिष्यथ

उत्तमपुरुष

गमिष्यामि

गमिष्याव:

गमिष्यामः

गम् धातु रूप लोट्लकार (आज्ञा अर्थ में)

पुरुष

एकवचन

द्विवचन

बहुवचन

प्रथमपुरुष

गच्छतु

गच्छेताम्

गच्छन्तु

मध्यमपुरुष

गच्छ

गच्छेतम्

गच्छत

उत्तमपुरुष

गच्छानि

गच्छाव

गच्छाम

गम् धातु रूप विधिलिङ्लकार (चाहिये अर्थ में)

पुरुष

एकवचन

द्विवचन

बहुवचन

प्रथमपुरुष

गच्छेत्

गच्छेताम्

गच्छेयुः

मध्यमपुरुष

गच्छेः

गच्छेतम्

गच्छेत

उत्तमपुरुष

गच्छेयम्

गच्छेव

गच्छेम

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

mmmm

Ads Area